Declension table of ?peṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepeṭiṣyamāṇaḥ peṭiṣyamāṇau peṭiṣyamāṇāḥ
Vocativepeṭiṣyamāṇa peṭiṣyamāṇau peṭiṣyamāṇāḥ
Accusativepeṭiṣyamāṇam peṭiṣyamāṇau peṭiṣyamāṇān
Instrumentalpeṭiṣyamāṇena peṭiṣyamāṇābhyām peṭiṣyamāṇaiḥ peṭiṣyamāṇebhiḥ
Dativepeṭiṣyamāṇāya peṭiṣyamāṇābhyām peṭiṣyamāṇebhyaḥ
Ablativepeṭiṣyamāṇāt peṭiṣyamāṇābhyām peṭiṣyamāṇebhyaḥ
Genitivepeṭiṣyamāṇasya peṭiṣyamāṇayoḥ peṭiṣyamāṇānām
Locativepeṭiṣyamāṇe peṭiṣyamāṇayoḥ peṭiṣyamāṇeṣu

Compound peṭiṣyamāṇa -

Adverb -peṭiṣyamāṇam -peṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria