Declension table of ?peṭanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | peṭanīyam | peṭanīye | peṭanīyāni |
Vocative | peṭanīya | peṭanīye | peṭanīyāni |
Accusative | peṭanīyam | peṭanīye | peṭanīyāni |
Instrumental | peṭanīyena | peṭanīyābhyām | peṭanīyaiḥ |
Dative | peṭanīyāya | peṭanīyābhyām | peṭanīyebhyaḥ |
Ablative | peṭanīyāt | peṭanīyābhyām | peṭanīyebhyaḥ |
Genitive | peṭanīyasya | peṭanīyayoḥ | peṭanīyānām |
Locative | peṭanīye | peṭanīyayoḥ | peṭanīyeṣu |