Declension table of ?peṭitavya

Deva

MasculineSingularDualPlural
Nominativepeṭitavyaḥ peṭitavyau peṭitavyāḥ
Vocativepeṭitavya peṭitavyau peṭitavyāḥ
Accusativepeṭitavyam peṭitavyau peṭitavyān
Instrumentalpeṭitavyena peṭitavyābhyām peṭitavyaiḥ peṭitavyebhiḥ
Dativepeṭitavyāya peṭitavyābhyām peṭitavyebhyaḥ
Ablativepeṭitavyāt peṭitavyābhyām peṭitavyebhyaḥ
Genitivepeṭitavyasya peṭitavyayoḥ peṭitavyānām
Locativepeṭitavye peṭitavyayoḥ peṭitavyeṣu

Compound peṭitavya -

Adverb -peṭitavyam -peṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria