Declension table of ?peṭya

Deva

MasculineSingularDualPlural
Nominativepeṭyaḥ peṭyau peṭyāḥ
Vocativepeṭya peṭyau peṭyāḥ
Accusativepeṭyam peṭyau peṭyān
Instrumentalpeṭyena peṭyābhyām peṭyaiḥ peṭyebhiḥ
Dativepeṭyāya peṭyābhyām peṭyebhyaḥ
Ablativepeṭyāt peṭyābhyām peṭyebhyaḥ
Genitivepeṭyasya peṭyayoḥ peṭyānām
Locativepeṭye peṭyayoḥ peṭyeṣu

Compound peṭya -

Adverb -peṭyam -peṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria