Conjugation tables of ?pav

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpavāmi pavāvaḥ pavāmaḥ
Secondpavasi pavathaḥ pavatha
Thirdpavati pavataḥ pavanti


MiddleSingularDualPlural
Firstpave pavāvahe pavāmahe
Secondpavase pavethe pavadhve
Thirdpavate pavete pavante


PassiveSingularDualPlural
Firstpavye pavyāvahe pavyāmahe
Secondpavyase pavyethe pavyadhve
Thirdpavyate pavyete pavyante


Imperfect

ActiveSingularDualPlural
Firstapavam apavāva apavāma
Secondapavaḥ apavatam apavata
Thirdapavat apavatām apavan


MiddleSingularDualPlural
Firstapave apavāvahi apavāmahi
Secondapavathāḥ apavethām apavadhvam
Thirdapavata apavetām apavanta


PassiveSingularDualPlural
Firstapavye apavyāvahi apavyāmahi
Secondapavyathāḥ apavyethām apavyadhvam
Thirdapavyata apavyetām apavyanta


Optative

ActiveSingularDualPlural
Firstpaveyam paveva pavema
Secondpaveḥ pavetam paveta
Thirdpavet pavetām paveyuḥ


MiddleSingularDualPlural
Firstpaveya pavevahi pavemahi
Secondpavethāḥ paveyāthām pavedhvam
Thirdpaveta paveyātām paveran


PassiveSingularDualPlural
Firstpavyeya pavyevahi pavyemahi
Secondpavyethāḥ pavyeyāthām pavyedhvam
Thirdpavyeta pavyeyātām pavyeran


Imperative

ActiveSingularDualPlural
Firstpavāni pavāva pavāma
Secondpava pavatam pavata
Thirdpavatu pavatām pavantu


MiddleSingularDualPlural
Firstpavai pavāvahai pavāmahai
Secondpavasva pavethām pavadhvam
Thirdpavatām pavetām pavantām


PassiveSingularDualPlural
Firstpavyai pavyāvahai pavyāmahai
Secondpavyasva pavyethām pavyadhvam
Thirdpavyatām pavyetām pavyantām


Future

ActiveSingularDualPlural
Firstpaviṣyāmi paviṣyāvaḥ paviṣyāmaḥ
Secondpaviṣyasi paviṣyathaḥ paviṣyatha
Thirdpaviṣyati paviṣyataḥ paviṣyanti


MiddleSingularDualPlural
Firstpaviṣye paviṣyāvahe paviṣyāmahe
Secondpaviṣyase paviṣyethe paviṣyadhve
Thirdpaviṣyate paviṣyete paviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpavitāsmi pavitāsvaḥ pavitāsmaḥ
Secondpavitāsi pavitāsthaḥ pavitāstha
Thirdpavitā pavitārau pavitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāva papava peviva pevima
Secondpevitha papavtha pevathuḥ peva
Thirdpapāva pevatuḥ pevuḥ


MiddleSingularDualPlural
Firstpeve pevivahe pevimahe
Secondpeviṣe pevāthe pevidhve
Thirdpeve pevāte pevire


Benedictive

ActiveSingularDualPlural
Firstpavyāsam pavyāsva pavyāsma
Secondpavyāḥ pavyāstam pavyāsta
Thirdpavyāt pavyāstām pavyāsuḥ

Participles

Past Passive Participle
pavta m. n. pavtā f.

Past Active Participle
pavtavat m. n. pavtavatī f.

Present Active Participle
pavat m. n. pavantī f.

Present Middle Participle
pavamāna m. n. pavamānā f.

Present Passive Participle
pavyamāna m. n. pavyamānā f.

Future Active Participle
paviṣyat m. n. paviṣyantī f.

Future Middle Participle
paviṣyamāṇa m. n. paviṣyamāṇā f.

Future Passive Participle
pavitavya m. n. pavitavyā f.

Future Passive Participle
pāvya m. n. pāvyā f.

Future Passive Participle
pavanīya m. n. pavanīyā f.

Perfect Active Participle
pevivas m. n. pevuṣī f.

Perfect Middle Participle
pevāna m. n. pevānā f.

Indeclinable forms

Infinitive
pavitum

Absolutive
pavtvā

Absolutive
-pavya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria