Declension table of ?pavyamāna

Deva

NeuterSingularDualPlural
Nominativepavyamānam pavyamāne pavyamānāni
Vocativepavyamāna pavyamāne pavyamānāni
Accusativepavyamānam pavyamāne pavyamānāni
Instrumentalpavyamānena pavyamānābhyām pavyamānaiḥ
Dativepavyamānāya pavyamānābhyām pavyamānebhyaḥ
Ablativepavyamānāt pavyamānābhyām pavyamānebhyaḥ
Genitivepavyamānasya pavyamānayoḥ pavyamānānām
Locativepavyamāne pavyamānayoḥ pavyamāneṣu

Compound pavyamāna -

Adverb -pavyamānam -pavyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria