Declension table of ?paviṣyat

Deva

MasculineSingularDualPlural
Nominativepaviṣyan paviṣyantau paviṣyantaḥ
Vocativepaviṣyan paviṣyantau paviṣyantaḥ
Accusativepaviṣyantam paviṣyantau paviṣyataḥ
Instrumentalpaviṣyatā paviṣyadbhyām paviṣyadbhiḥ
Dativepaviṣyate paviṣyadbhyām paviṣyadbhyaḥ
Ablativepaviṣyataḥ paviṣyadbhyām paviṣyadbhyaḥ
Genitivepaviṣyataḥ paviṣyatoḥ paviṣyatām
Locativepaviṣyati paviṣyatoḥ paviṣyatsu

Compound paviṣyat -

Adverb -paviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria