Declension table of ?paviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaviṣyamāṇaḥ paviṣyamāṇau paviṣyamāṇāḥ
Vocativepaviṣyamāṇa paviṣyamāṇau paviṣyamāṇāḥ
Accusativepaviṣyamāṇam paviṣyamāṇau paviṣyamāṇān
Instrumentalpaviṣyamāṇena paviṣyamāṇābhyām paviṣyamāṇaiḥ paviṣyamāṇebhiḥ
Dativepaviṣyamāṇāya paviṣyamāṇābhyām paviṣyamāṇebhyaḥ
Ablativepaviṣyamāṇāt paviṣyamāṇābhyām paviṣyamāṇebhyaḥ
Genitivepaviṣyamāṇasya paviṣyamāṇayoḥ paviṣyamāṇānām
Locativepaviṣyamāṇe paviṣyamāṇayoḥ paviṣyamāṇeṣu

Compound paviṣyamāṇa -

Adverb -paviṣyamāṇam -paviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria