Declension table of ?pavat

Deva

MasculineSingularDualPlural
Nominativepavan pavantau pavantaḥ
Vocativepavan pavantau pavantaḥ
Accusativepavantam pavantau pavataḥ
Instrumentalpavatā pavadbhyām pavadbhiḥ
Dativepavate pavadbhyām pavadbhyaḥ
Ablativepavataḥ pavadbhyām pavadbhyaḥ
Genitivepavataḥ pavatoḥ pavatām
Locativepavati pavatoḥ pavatsu

Compound pavat -

Adverb -pavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria