Declension table of ?pavta

Deva

MasculineSingularDualPlural
Nominativepavtaḥ pavtau pavtāḥ
Vocativepavta pavtau pavtāḥ
Accusativepavtam pavtau pavtān
Instrumentalpavtena pavtābhyām pavtaiḥ pavtebhiḥ
Dativepavtāya pavtābhyām pavtebhyaḥ
Ablativepavtāt pavtābhyām pavtebhyaḥ
Genitivepavtasya pavtayoḥ pavtānām
Locativepavte pavtayoḥ pavteṣu

Compound pavta -

Adverb -pavtam -pavtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria