Declension table of pavamāna

Deva

NeuterSingularDualPlural
Nominativepavamānam pavamāne pavamānāni
Vocativepavamāna pavamāne pavamānāni
Accusativepavamānam pavamāne pavamānāni
Instrumentalpavamānena pavamānābhyām pavamānaiḥ
Dativepavamānāya pavamānābhyām pavamānebhyaḥ
Ablativepavamānāt pavamānābhyām pavamānebhyaḥ
Genitivepavamānasya pavamānayoḥ pavamānānām
Locativepavamāne pavamānayoḥ pavamāneṣu

Compound pavamāna -

Adverb -pavamānam -pavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria