Declension table of ?pevāna

Deva

MasculineSingularDualPlural
Nominativepevānaḥ pevānau pevānāḥ
Vocativepevāna pevānau pevānāḥ
Accusativepevānam pevānau pevānān
Instrumentalpevānena pevānābhyām pevānaiḥ pevānebhiḥ
Dativepevānāya pevānābhyām pevānebhyaḥ
Ablativepevānāt pevānābhyām pevānebhyaḥ
Genitivepevānasya pevānayoḥ pevānānām
Locativepevāne pevānayoḥ pevāneṣu

Compound pevāna -

Adverb -pevānam -pevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria