Declension table of ?pavitavya

Deva

MasculineSingularDualPlural
Nominativepavitavyaḥ pavitavyau pavitavyāḥ
Vocativepavitavya pavitavyau pavitavyāḥ
Accusativepavitavyam pavitavyau pavitavyān
Instrumentalpavitavyena pavitavyābhyām pavitavyaiḥ pavitavyebhiḥ
Dativepavitavyāya pavitavyābhyām pavitavyebhyaḥ
Ablativepavitavyāt pavitavyābhyām pavitavyebhyaḥ
Genitivepavitavyasya pavitavyayoḥ pavitavyānām
Locativepavitavye pavitavyayoḥ pavitavyeṣu

Compound pavitavya -

Adverb -pavitavyam -pavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria