Declension table of ?pavtavat

Deva

MasculineSingularDualPlural
Nominativepavtavān pavtavantau pavtavantaḥ
Vocativepavtavan pavtavantau pavtavantaḥ
Accusativepavtavantam pavtavantau pavtavataḥ
Instrumentalpavtavatā pavtavadbhyām pavtavadbhiḥ
Dativepavtavate pavtavadbhyām pavtavadbhyaḥ
Ablativepavtavataḥ pavtavadbhyām pavtavadbhyaḥ
Genitivepavtavataḥ pavtavatoḥ pavtavatām
Locativepavtavati pavtavatoḥ pavtavatsu

Compound pavtavat -

Adverb -pavtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria