तिङन्तावली ?पव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपवति पवतः पवन्ति
मध्यमपवसि पवथः पवथ
उत्तमपवामि पवावः पवामः


आत्मनेपदेएकद्विबहु
प्रथमपवते पवेते पवन्ते
मध्यमपवसे पवेथे पवध्वे
उत्तमपवे पवावहे पवामहे


कर्मणिएकद्विबहु
प्रथमपव्यते पव्येते पव्यन्ते
मध्यमपव्यसे पव्येथे पव्यध्वे
उत्तमपव्ये पव्यावहे पव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपवत् अपवताम् अपवन्
मध्यमअपवः अपवतम् अपवत
उत्तमअपवम् अपवाव अपवाम


आत्मनेपदेएकद्विबहु
प्रथमअपवत अपवेताम् अपवन्त
मध्यमअपवथाः अपवेथाम् अपवध्वम्
उत्तमअपवे अपवावहि अपवामहि


कर्मणिएकद्विबहु
प्रथमअपव्यत अपव्येताम् अपव्यन्त
मध्यमअपव्यथाः अपव्येथाम् अपव्यध्वम्
उत्तमअपव्ये अपव्यावहि अपव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपवेत् पवेताम् पवेयुः
मध्यमपवेः पवेतम् पवेत
उत्तमपवेयम् पवेव पवेम


आत्मनेपदेएकद्विबहु
प्रथमपवेत पवेयाताम् पवेरन्
मध्यमपवेथाः पवेयाथाम् पवेध्वम्
उत्तमपवेय पवेवहि पवेमहि


कर्मणिएकद्विबहु
प्रथमपव्येत पव्येयाताम् पव्येरन्
मध्यमपव्येथाः पव्येयाथाम् पव्येध्वम्
उत्तमपव्येय पव्येवहि पव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपवतु पवताम् पवन्तु
मध्यमपव पवतम् पवत
उत्तमपवानि पवाव पवाम


आत्मनेपदेएकद्विबहु
प्रथमपवताम् पवेताम् पवन्ताम्
मध्यमपवस्व पवेथाम् पवध्वम्
उत्तमपवै पवावहै पवामहै


कर्मणिएकद्विबहु
प्रथमपव्यताम् पव्येताम् पव्यन्ताम्
मध्यमपव्यस्व पव्येथाम् पव्यध्वम्
उत्तमपव्यै पव्यावहै पव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपविष्यति पविष्यतः पविष्यन्ति
मध्यमपविष्यसि पविष्यथः पविष्यथ
उत्तमपविष्यामि पविष्यावः पविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपविष्यते पविष्येते पविष्यन्ते
मध्यमपविष्यसे पविष्येथे पविष्यध्वे
उत्तमपविष्ये पविष्यावहे पविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपविता पवितारौ पवितारः
मध्यमपवितासि पवितास्थः पवितास्थ
उत्तमपवितास्मि पवितास्वः पवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपाव पेवतुः पेवुः
मध्यमपेविथ पपव्थ पेवथुः पेव
उत्तमपपाव पपव पेविव पेविम


आत्मनेपदेएकद्विबहु
प्रथमपेवे पेवाते पेविरे
मध्यमपेविषे पेवाथे पेविध्वे
उत्तमपेवे पेविवहे पेविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपव्यात् पव्यास्ताम् पव्यासुः
मध्यमपव्याः पव्यास्तम् पव्यास्त
उत्तमपव्यासम् पव्यास्व पव्यास्म

कृदन्त

क्त
पव्त m. n. पव्ता f.

क्तवतु
पव्तवत् m. n. पव्तवती f.

शतृ
पवत् m. n. पवन्ती f.

शानच्
पवमान m. n. पवमाना f.

शानच् कर्मणि
पव्यमान m. n. पव्यमाना f.

लुडादेश पर
पविष्यत् m. n. पविष्यन्ती f.

लुडादेश आत्म
पविष्यमाण m. n. पविष्यमाणा f.

तव्य
पवितव्य m. n. पवितव्या f.

यत्
पाव्य m. n. पाव्या f.

अनीयर्
पवनीय m. n. पवनीया f.

लिडादेश पर
पेविवस् m. n. पेवुषी f.

लिडादेश आत्म
पेवान m. n. पेवाना f.

अव्यय

तुमुन्
पवितुम्

क्त्वा
पव्त्वा

ल्यप्
॰पव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria