Declension table of pavamāna

Deva

MasculineSingularDualPlural
Nominativepavamānaḥ pavamānau pavamānāḥ
Vocativepavamāna pavamānau pavamānāḥ
Accusativepavamānam pavamānau pavamānān
Instrumentalpavamānena pavamānābhyām pavamānaiḥ pavamānebhiḥ
Dativepavamānāya pavamānābhyām pavamānebhyaḥ
Ablativepavamānāt pavamānābhyām pavamānebhyaḥ
Genitivepavamānasya pavamānayoḥ pavamānānām
Locativepavamāne pavamānayoḥ pavamāneṣu

Compound pavamāna -

Adverb -pavamānam -pavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria