Conjugation tables of ?nu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnavāmi navāvaḥ navāmaḥ
Secondnavasi navathaḥ navatha
Thirdnavati navataḥ navanti


MiddleSingularDualPlural
Firstnave navāvahe navāmahe
Secondnavase navethe navadhve
Thirdnavate navete navante


PassiveSingularDualPlural
Firstnūye nūyāvahe nūyāmahe
Secondnūyase nūyethe nūyadhve
Thirdnūyate nūyete nūyante


Imperfect

ActiveSingularDualPlural
Firstanavam anavāva anavāma
Secondanavaḥ anavatam anavata
Thirdanavat anavatām anavan


MiddleSingularDualPlural
Firstanave anavāvahi anavāmahi
Secondanavathāḥ anavethām anavadhvam
Thirdanavata anavetām anavanta


PassiveSingularDualPlural
Firstanūye anūyāvahi anūyāmahi
Secondanūyathāḥ anūyethām anūyadhvam
Thirdanūyata anūyetām anūyanta


Optative

ActiveSingularDualPlural
Firstnaveyam naveva navema
Secondnaveḥ navetam naveta
Thirdnavet navetām naveyuḥ


MiddleSingularDualPlural
Firstnaveya navevahi navemahi
Secondnavethāḥ naveyāthām navedhvam
Thirdnaveta naveyātām naveran


PassiveSingularDualPlural
Firstnūyeya nūyevahi nūyemahi
Secondnūyethāḥ nūyeyāthām nūyedhvam
Thirdnūyeta nūyeyātām nūyeran


Imperative

ActiveSingularDualPlural
Firstnavāni navāva navāma
Secondnava navatam navata
Thirdnavatu navatām navantu


MiddleSingularDualPlural
Firstnavai navāvahai navāmahai
Secondnavasva navethām navadhvam
Thirdnavatām navetām navantām


PassiveSingularDualPlural
Firstnūyai nūyāvahai nūyāmahai
Secondnūyasva nūyethām nūyadhvam
Thirdnūyatām nūyetām nūyantām


Future

ActiveSingularDualPlural
Firstnoṣyāmi noṣyāvaḥ noṣyāmaḥ
Secondnoṣyasi noṣyathaḥ noṣyatha
Thirdnoṣyati noṣyataḥ noṣyanti


MiddleSingularDualPlural
Firstnoṣye noṣyāvahe noṣyāmahe
Secondnoṣyase noṣyethe noṣyadhve
Thirdnoṣyate noṣyete noṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnotāsmi notāsvaḥ notāsmaḥ
Secondnotāsi notāsthaḥ notāstha
Thirdnotā notārau notāraḥ


Perfect

ActiveSingularDualPlural
Firstnunāva nunava nunuva nunaviva nunuma nunavima
Secondnunotha nunavitha nunuvathuḥ nunuva
Thirdnunāva nunuvatuḥ nunuvuḥ


MiddleSingularDualPlural
Firstnunuve nunuvivahe nunuvahe nunuvimahe nunumahe
Secondnunuṣe nunuviṣe nunuvāthe nunuvidhve nunudhve
Thirdnunuve nunuvāte nunuvire


Benedictive

ActiveSingularDualPlural
Firstnūyāsam nūyāsva nūyāsma
Secondnūyāḥ nūyāstam nūyāsta
Thirdnūyāt nūyāstām nūyāsuḥ

Participles

Past Passive Participle
nūta m. n. nūtā f.

Past Active Participle
nūtavat m. n. nūtavatī f.

Present Active Participle
navat m. n. navantī f.

Present Middle Participle
navamāna m. n. navamānā f.

Present Passive Participle
nūyamāna m. n. nūyamānā f.

Future Active Participle
noṣyat m. n. noṣyantī f.

Future Middle Participle
noṣyamāṇa m. n. noṣyamāṇā f.

Future Passive Participle
notavya m. n. notavyā f.

Future Passive Participle
navya m. n. navyā f.

Future Passive Participle
navanīya m. n. navanīyā f.

Perfect Active Participle
nunuvas m. n. nunūṣī f.

Perfect Middle Participle
nunvāna m. n. nunvānā f.

Indeclinable forms

Infinitive
notum

Absolutive
nūtvā

Absolutive
-nūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria