Declension table of ?notavya

Deva

NeuterSingularDualPlural
Nominativenotavyam notavye notavyāni
Vocativenotavya notavye notavyāni
Accusativenotavyam notavye notavyāni
Instrumentalnotavyena notavyābhyām notavyaiḥ
Dativenotavyāya notavyābhyām notavyebhyaḥ
Ablativenotavyāt notavyābhyām notavyebhyaḥ
Genitivenotavyasya notavyayoḥ notavyānām
Locativenotavye notavyayoḥ notavyeṣu

Compound notavya -

Adverb -notavyam -notavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria