Declension table of ?nunvāna

Deva

MasculineSingularDualPlural
Nominativenunvānaḥ nunvānau nunvānāḥ
Vocativenunvāna nunvānau nunvānāḥ
Accusativenunvānam nunvānau nunvānān
Instrumentalnunvānena nunvānābhyām nunvānaiḥ nunvānebhiḥ
Dativenunvānāya nunvānābhyām nunvānebhyaḥ
Ablativenunvānāt nunvānābhyām nunvānebhyaḥ
Genitivenunvānasya nunvānayoḥ nunvānānām
Locativenunvāne nunvānayoḥ nunvāneṣu

Compound nunvāna -

Adverb -nunvānam -nunvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria