Declension table of ?navantī

Deva

FeminineSingularDualPlural
Nominativenavantī navantyau navantyaḥ
Vocativenavanti navantyau navantyaḥ
Accusativenavantīm navantyau navantīḥ
Instrumentalnavantyā navantībhyām navantībhiḥ
Dativenavantyai navantībhyām navantībhyaḥ
Ablativenavantyāḥ navantībhyām navantībhyaḥ
Genitivenavantyāḥ navantyoḥ navantīnām
Locativenavantyām navantyoḥ navantīṣu

Compound navanti - navantī -

Adverb -navanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria