Declension table of ?noṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenoṣyamāṇam noṣyamāṇe noṣyamāṇāni
Vocativenoṣyamāṇa noṣyamāṇe noṣyamāṇāni
Accusativenoṣyamāṇam noṣyamāṇe noṣyamāṇāni
Instrumentalnoṣyamāṇena noṣyamāṇābhyām noṣyamāṇaiḥ
Dativenoṣyamāṇāya noṣyamāṇābhyām noṣyamāṇebhyaḥ
Ablativenoṣyamāṇāt noṣyamāṇābhyām noṣyamāṇebhyaḥ
Genitivenoṣyamāṇasya noṣyamāṇayoḥ noṣyamāṇānām
Locativenoṣyamāṇe noṣyamāṇayoḥ noṣyamāṇeṣu

Compound noṣyamāṇa -

Adverb -noṣyamāṇam -noṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria