तिङन्तावली ?नु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनवति नवतः नवन्ति
मध्यमनवसि नवथः नवथ
उत्तमनवामि नवावः नवामः


आत्मनेपदेएकद्विबहु
प्रथमनवते नवेते नवन्ते
मध्यमनवसे नवेथे नवध्वे
उत्तमनवे नवावहे नवामहे


कर्मणिएकद्विबहु
प्रथमनूयते नूयेते नूयन्ते
मध्यमनूयसे नूयेथे नूयध्वे
उत्तमनूये नूयावहे नूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनवत् अनवताम् अनवन्
मध्यमअनवः अनवतम् अनवत
उत्तमअनवम् अनवाव अनवाम


आत्मनेपदेएकद्विबहु
प्रथमअनवत अनवेताम् अनवन्त
मध्यमअनवथाः अनवेथाम् अनवध्वम्
उत्तमअनवे अनवावहि अनवामहि


कर्मणिएकद्विबहु
प्रथमअनूयत अनूयेताम् अनूयन्त
मध्यमअनूयथाः अनूयेथाम् अनूयध्वम्
उत्तमअनूये अनूयावहि अनूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनवेत् नवेताम् नवेयुः
मध्यमनवेः नवेतम् नवेत
उत्तमनवेयम् नवेव नवेम


आत्मनेपदेएकद्विबहु
प्रथमनवेत नवेयाताम् नवेरन्
मध्यमनवेथाः नवेयाथाम् नवेध्वम्
उत्तमनवेय नवेवहि नवेमहि


कर्मणिएकद्विबहु
प्रथमनूयेत नूयेयाताम् नूयेरन्
मध्यमनूयेथाः नूयेयाथाम् नूयेध्वम्
उत्तमनूयेय नूयेवहि नूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनवतु नवताम् नवन्तु
मध्यमनव नवतम् नवत
उत्तमनवानि नवाव नवाम


आत्मनेपदेएकद्विबहु
प्रथमनवताम् नवेताम् नवन्ताम्
मध्यमनवस्व नवेथाम् नवध्वम्
उत्तमनवै नवावहै नवामहै


कर्मणिएकद्विबहु
प्रथमनूयताम् नूयेताम् नूयन्ताम्
मध्यमनूयस्व नूयेथाम् नूयध्वम्
उत्तमनूयै नूयावहै नूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनोष्यति नोष्यतः नोष्यन्ति
मध्यमनोष्यसि नोष्यथः नोष्यथ
उत्तमनोष्यामि नोष्यावः नोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनोष्यते नोष्येते नोष्यन्ते
मध्यमनोष्यसे नोष्येथे नोष्यध्वे
उत्तमनोष्ये नोष्यावहे नोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनोता नोतारौ नोतारः
मध्यमनोतासि नोतास्थः नोतास्थ
उत्तमनोतास्मि नोतास्वः नोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनुनाव नुनुवतुः नुनुवुः
मध्यमनुनोथ नुनविथ नुनुवथुः नुनुव
उत्तमनुनाव नुनव नुनुव नुनविव नुनुम नुनविम


आत्मनेपदेएकद्विबहु
प्रथमनुनुवे नुनुवाते नुनुविरे
मध्यमनुनुषे नुनुविषे नुनुवाथे नुनुविध्वे नुनुध्वे
उत्तमनुनुवे नुनुविवहे नुनुवहे नुनुविमहे नुनुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनूयात् नूयास्ताम् नूयासुः
मध्यमनूयाः नूयास्तम् नूयास्त
उत्तमनूयासम् नूयास्व नूयास्म

कृदन्त

क्त
नूत m. n. नूता f.

क्तवतु
नूतवत् m. n. नूतवती f.

शतृ
नवत् m. n. नवन्ती f.

शानच्
नवमान m. n. नवमाना f.

शानच् कर्मणि
नूयमान m. n. नूयमाना f.

लुडादेश पर
नोष्यत् m. n. नोष्यन्ती f.

लुडादेश आत्म
नोष्यमाण m. n. नोष्यमाणा f.

तव्य
नोतव्य m. n. नोतव्या f.

यत्
नव्य m. n. नव्या f.

अनीयर्
नवनीय m. n. नवनीया f.

लिडादेश पर
नुनुवस् m. n. नुनूषी f.

लिडादेश आत्म
नुन्वान m. n. नुन्वाना f.

अव्यय

तुमुन्
नोतुम्

क्त्वा
नूत्वा

ल्यप्
॰नूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria