Declension table of ?navamāna

Deva

MasculineSingularDualPlural
Nominativenavamānaḥ navamānau navamānāḥ
Vocativenavamāna navamānau navamānāḥ
Accusativenavamānam navamānau navamānān
Instrumentalnavamānena navamānābhyām navamānaiḥ navamānebhiḥ
Dativenavamānāya navamānābhyām navamānebhyaḥ
Ablativenavamānāt navamānābhyām navamānebhyaḥ
Genitivenavamānasya navamānayoḥ navamānānām
Locativenavamāne navamānayoḥ navamāneṣu

Compound navamāna -

Adverb -navamānam -navamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria