Declension table of ?nūtavat

Deva

MasculineSingularDualPlural
Nominativenūtavān nūtavantau nūtavantaḥ
Vocativenūtavan nūtavantau nūtavantaḥ
Accusativenūtavantam nūtavantau nūtavataḥ
Instrumentalnūtavatā nūtavadbhyām nūtavadbhiḥ
Dativenūtavate nūtavadbhyām nūtavadbhyaḥ
Ablativenūtavataḥ nūtavadbhyām nūtavadbhyaḥ
Genitivenūtavataḥ nūtavatoḥ nūtavatām
Locativenūtavati nūtavatoḥ nūtavatsu

Compound nūtavat -

Adverb -nūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria