Declension table of ?nūtavat

Deva

NeuterSingularDualPlural
Nominativenūtavat nūtavantī nūtavatī nūtavanti
Vocativenūtavat nūtavantī nūtavatī nūtavanti
Accusativenūtavat nūtavantī nūtavatī nūtavanti
Instrumentalnūtavatā nūtavadbhyām nūtavadbhiḥ
Dativenūtavate nūtavadbhyām nūtavadbhyaḥ
Ablativenūtavataḥ nūtavadbhyām nūtavadbhyaḥ
Genitivenūtavataḥ nūtavatoḥ nūtavatām
Locativenūtavati nūtavatoḥ nūtavatsu

Adverb -nūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria