Declension table of ?notavya

Deva

MasculineSingularDualPlural
Nominativenotavyaḥ notavyau notavyāḥ
Vocativenotavya notavyau notavyāḥ
Accusativenotavyam notavyau notavyān
Instrumentalnotavyena notavyābhyām notavyaiḥ notavyebhiḥ
Dativenotavyāya notavyābhyām notavyebhyaḥ
Ablativenotavyāt notavyābhyām notavyebhyaḥ
Genitivenotavyasya notavyayoḥ notavyānām
Locativenotavye notavyayoḥ notavyeṣu

Compound notavya -

Adverb -notavyam -notavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria