Declension table of ?noṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenoṣyamāṇaḥ noṣyamāṇau noṣyamāṇāḥ
Vocativenoṣyamāṇa noṣyamāṇau noṣyamāṇāḥ
Accusativenoṣyamāṇam noṣyamāṇau noṣyamāṇān
Instrumentalnoṣyamāṇena noṣyamāṇābhyām noṣyamāṇaiḥ noṣyamāṇebhiḥ
Dativenoṣyamāṇāya noṣyamāṇābhyām noṣyamāṇebhyaḥ
Ablativenoṣyamāṇāt noṣyamāṇābhyām noṣyamāṇebhyaḥ
Genitivenoṣyamāṇasya noṣyamāṇayoḥ noṣyamāṇānām
Locativenoṣyamāṇe noṣyamāṇayoḥ noṣyamāṇeṣu

Compound noṣyamāṇa -

Adverb -noṣyamāṇam -noṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria