Declension table of ?navat

Deva

MasculineSingularDualPlural
Nominativenavan navantau navantaḥ
Vocativenavan navantau navantaḥ
Accusativenavantam navantau navataḥ
Instrumentalnavatā navadbhyām navadbhiḥ
Dativenavate navadbhyām navadbhyaḥ
Ablativenavataḥ navadbhyām navadbhyaḥ
Genitivenavataḥ navatoḥ navatām
Locativenavati navatoḥ navatsu

Compound navat -

Adverb -navantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria