Conjugation tables of nabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnabhnāmi nabhnīvaḥ nabhnīmaḥ
Secondnabhnāsi nabhnīthaḥ nabhnītha
Thirdnabhnāti nabhnītaḥ nabhnanti


PassiveSingularDualPlural
Firstnabhye nabhyāvahe nabhyāmahe
Secondnabhyase nabhyethe nabhyadhve
Thirdnabhyate nabhyete nabhyante


Imperfect

ActiveSingularDualPlural
Firstanabhnām anabhnīva anabhnīma
Secondanabhnāḥ anabhnītam anabhnīta
Thirdanabhnāt anabhnītām anabhnan


PassiveSingularDualPlural
Firstanabhye anabhyāvahi anabhyāmahi
Secondanabhyathāḥ anabhyethām anabhyadhvam
Thirdanabhyata anabhyetām anabhyanta


Optative

ActiveSingularDualPlural
Firstnabhnīyām nabhnīyāva nabhnīyāma
Secondnabhnīyāḥ nabhnīyātam nabhnīyāta
Thirdnabhnīyāt nabhnīyātām nabhnīyuḥ


PassiveSingularDualPlural
Firstnabhyeya nabhyevahi nabhyemahi
Secondnabhyethāḥ nabhyeyāthām nabhyedhvam
Thirdnabhyeta nabhyeyātām nabhyeran


Imperative

ActiveSingularDualPlural
Firstnabhnāni nabhnāva nabhnāma
Secondnabhāna nabhnītam nabhnīta
Thirdnabhnātu nabhnītām nabhnantu


PassiveSingularDualPlural
Firstnabhyai nabhyāvahai nabhyāmahai
Secondnabhyasva nabhyethām nabhyadhvam
Thirdnabhyatām nabhyetām nabhyantām


Future

ActiveSingularDualPlural
Firstnabhiṣyāmi nabhiṣyāvaḥ nabhiṣyāmaḥ
Secondnabhiṣyasi nabhiṣyathaḥ nabhiṣyatha
Thirdnabhiṣyati nabhiṣyataḥ nabhiṣyanti


MiddleSingularDualPlural
Firstnabhiṣye nabhiṣyāvahe nabhiṣyāmahe
Secondnabhiṣyase nabhiṣyethe nabhiṣyadhve
Thirdnabhiṣyate nabhiṣyete nabhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnabhitāsmi nabhitāsvaḥ nabhitāsmaḥ
Secondnabhitāsi nabhitāsthaḥ nabhitāstha
Thirdnabhitā nabhitārau nabhitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanābha nanabha nebhiva nebhima
Secondnebhitha nanabdha nebhathuḥ nebha
Thirdnanābha nebhatuḥ nebhuḥ


MiddleSingularDualPlural
Firstnebhe nebhivahe nebhimahe
Secondnebhiṣe nebhāthe nebhidhve
Thirdnebhe nebhāte nebhire


Benedictive

ActiveSingularDualPlural
Firstnabhyāsam nabhyāsva nabhyāsma
Secondnabhyāḥ nabhyāstam nabhyāsta
Thirdnabhyāt nabhyāstām nabhyāsuḥ

Participles

Past Passive Participle
nabdha m. n. nabdhā f.

Past Active Participle
nabdhavat m. n. nabdhavatī f.

Present Active Participle
nabhnat m. n. nabhnatī f.

Present Passive Participle
nabhyamāna m. n. nabhyamānā f.

Future Active Participle
nabhiṣyat m. n. nabhiṣyantī f.

Future Middle Participle
nabhiṣyamāṇa m. n. nabhiṣyamāṇā f.

Future Passive Participle
nabhitavya m. n. nabhitavyā f.

Future Passive Participle
nabhya m. n. nabhyā f.

Future Passive Participle
nabhanīya m. n. nabhanīyā f.

Perfect Active Participle
nebhivas m. n. nebhuṣī f.

Perfect Middle Participle
nebhāna m. n. nebhānā f.

Indeclinable forms

Infinitive
nabhitum

Absolutive
nabdhvā

Absolutive
-nabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria