तिङन्तावली नभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनभ्नाति नभ्नीतः नभ्नन्ति
मध्यमनभ्नासि नभ्नीथः नभ्नीथ
उत्तमनभ्नामि नभ्नीवः नभ्नीमः


कर्मणिएकद्विबहु
प्रथमनभ्यते नभ्येते नभ्यन्ते
मध्यमनभ्यसे नभ्येथे नभ्यध्वे
उत्तमनभ्ये नभ्यावहे नभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनभ्नात् अनभ्नीताम् अनभ्नन्
मध्यमअनभ्नाः अनभ्नीतम् अनभ्नीत
उत्तमअनभ्नाम् अनभ्नीव अनभ्नीम


कर्मणिएकद्विबहु
प्रथमअनभ्यत अनभ्येताम् अनभ्यन्त
मध्यमअनभ्यथाः अनभ्येथाम् अनभ्यध्वम्
उत्तमअनभ्ये अनभ्यावहि अनभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनभ्नीयात् नभ्नीयाताम् नभ्नीयुः
मध्यमनभ्नीयाः नभ्नीयातम् नभ्नीयात
उत्तमनभ्नीयाम् नभ्नीयाव नभ्नीयाम


कर्मणिएकद्विबहु
प्रथमनभ्येत नभ्येयाताम् नभ्येरन्
मध्यमनभ्येथाः नभ्येयाथाम् नभ्येध्वम्
उत्तमनभ्येय नभ्येवहि नभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनभ्नातु नभ्नीताम् नभ्नन्तु
मध्यमनभान नभ्नीतम् नभ्नीत
उत्तमनभ्नानि नभ्नाव नभ्नाम


कर्मणिएकद्विबहु
प्रथमनभ्यताम् नभ्येताम् नभ्यन्ताम्
मध्यमनभ्यस्व नभ्येथाम् नभ्यध्वम्
उत्तमनभ्यै नभ्यावहै नभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनभिष्यति नभिष्यतः नभिष्यन्ति
मध्यमनभिष्यसि नभिष्यथः नभिष्यथ
उत्तमनभिष्यामि नभिष्यावः नभिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनभिष्यते नभिष्येते नभिष्यन्ते
मध्यमनभिष्यसे नभिष्येथे नभिष्यध्वे
उत्तमनभिष्ये नभिष्यावहे नभिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनभिता नभितारौ नभितारः
मध्यमनभितासि नभितास्थः नभितास्थ
उत्तमनभितास्मि नभितास्वः नभितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाभ नेभतुः नेभुः
मध्यमनेभिथ ननब्ध नेभथुः नेभ
उत्तमननाभ ननभ नेभिव नेभिम


आत्मनेपदेएकद्विबहु
प्रथमनेभे नेभाते नेभिरे
मध्यमनेभिषे नेभाथे नेभिध्वे
उत्तमनेभे नेभिवहे नेभिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनभ्यात् नभ्यास्ताम् नभ्यासुः
मध्यमनभ्याः नभ्यास्तम् नभ्यास्त
उत्तमनभ्यासम् नभ्यास्व नभ्यास्म

कृदन्त

क्त
नब्ध m. n. नब्धा f.

क्तवतु
नब्धवत् m. n. नब्धवती f.

शतृ
नभ्नत् m. n. नभ्नती f.

शानच् कर्मणि
नभ्यमान m. n. नभ्यमाना f.

लुडादेश पर
नभिष्यत् m. n. नभिष्यन्ती f.

लुडादेश आत्म
नभिष्यमाण m. n. नभिष्यमाणा f.

तव्य
नभितव्य m. n. नभितव्या f.

यत्
नभ्य m. n. नभ्या f.

अनीयर्
नभनीय m. n. नभनीया f.

लिडादेश पर
नेभिवस् m. n. नेभुषी f.

लिडादेश आत्म
नेभान m. n. नेभाना f.

अव्यय

तुमुन्
नभितुम्

क्त्वा
नब्ध्वा

ल्यप्
॰नभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria