Declension table of ?nabhyamānā

Deva

FeminineSingularDualPlural
Nominativenabhyamānā nabhyamāne nabhyamānāḥ
Vocativenabhyamāne nabhyamāne nabhyamānāḥ
Accusativenabhyamānām nabhyamāne nabhyamānāḥ
Instrumentalnabhyamānayā nabhyamānābhyām nabhyamānābhiḥ
Dativenabhyamānāyai nabhyamānābhyām nabhyamānābhyaḥ
Ablativenabhyamānāyāḥ nabhyamānābhyām nabhyamānābhyaḥ
Genitivenabhyamānāyāḥ nabhyamānayoḥ nabhyamānānām
Locativenabhyamānāyām nabhyamānayoḥ nabhyamānāsu

Adverb -nabhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria