Declension table of ?nabhyamāna

Deva

NeuterSingularDualPlural
Nominativenabhyamānam nabhyamāne nabhyamānāni
Vocativenabhyamāna nabhyamāne nabhyamānāni
Accusativenabhyamānam nabhyamāne nabhyamānāni
Instrumentalnabhyamānena nabhyamānābhyām nabhyamānaiḥ
Dativenabhyamānāya nabhyamānābhyām nabhyamānebhyaḥ
Ablativenabhyamānāt nabhyamānābhyām nabhyamānebhyaḥ
Genitivenabhyamānasya nabhyamānayoḥ nabhyamānānām
Locativenabhyamāne nabhyamānayoḥ nabhyamāneṣu

Compound nabhyamāna -

Adverb -nabhyamānam -nabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria