Declension table of ?nabhnat

Deva

MasculineSingularDualPlural
Nominativenabhnan nabhnantau nabhnantaḥ
Vocativenabhnan nabhnantau nabhnantaḥ
Accusativenabhnantam nabhnantau nabhnataḥ
Instrumentalnabhnatā nabhnadbhyām nabhnadbhiḥ
Dativenabhnate nabhnadbhyām nabhnadbhyaḥ
Ablativenabhnataḥ nabhnadbhyām nabhnadbhyaḥ
Genitivenabhnataḥ nabhnatoḥ nabhnatām
Locativenabhnati nabhnatoḥ nabhnatsu

Compound nabhnat -

Adverb -nabhnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria