Declension table of ?nabhyamāna

Deva

MasculineSingularDualPlural
Nominativenabhyamānaḥ nabhyamānau nabhyamānāḥ
Vocativenabhyamāna nabhyamānau nabhyamānāḥ
Accusativenabhyamānam nabhyamānau nabhyamānān
Instrumentalnabhyamānena nabhyamānābhyām nabhyamānaiḥ nabhyamānebhiḥ
Dativenabhyamānāya nabhyamānābhyām nabhyamānebhyaḥ
Ablativenabhyamānāt nabhyamānābhyām nabhyamānebhyaḥ
Genitivenabhyamānasya nabhyamānayoḥ nabhyamānānām
Locativenabhyamāne nabhyamānayoḥ nabhyamāneṣu

Compound nabhyamāna -

Adverb -nabhyamānam -nabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria