Declension table of ?nabdhavat

Deva

MasculineSingularDualPlural
Nominativenabdhavān nabdhavantau nabdhavantaḥ
Vocativenabdhavan nabdhavantau nabdhavantaḥ
Accusativenabdhavantam nabdhavantau nabdhavataḥ
Instrumentalnabdhavatā nabdhavadbhyām nabdhavadbhiḥ
Dativenabdhavate nabdhavadbhyām nabdhavadbhyaḥ
Ablativenabdhavataḥ nabdhavadbhyām nabdhavadbhyaḥ
Genitivenabdhavataḥ nabdhavatoḥ nabdhavatām
Locativenabdhavati nabdhavatoḥ nabdhavatsu

Compound nabdhavat -

Adverb -nabdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria