Declension table of ?nebhāna

Deva

MasculineSingularDualPlural
Nominativenebhānaḥ nebhānau nebhānāḥ
Vocativenebhāna nebhānau nebhānāḥ
Accusativenebhānam nebhānau nebhānān
Instrumentalnebhānena nebhānābhyām nebhānaiḥ nebhānebhiḥ
Dativenebhānāya nebhānābhyām nebhānebhyaḥ
Ablativenebhānāt nebhānābhyām nebhānebhyaḥ
Genitivenebhānasya nebhānayoḥ nebhānānām
Locativenebhāne nebhānayoḥ nebhāneṣu

Compound nebhāna -

Adverb -nebhānam -nebhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria