Declension table of ?nabhitavya

Deva

NeuterSingularDualPlural
Nominativenabhitavyam nabhitavye nabhitavyāni
Vocativenabhitavya nabhitavye nabhitavyāni
Accusativenabhitavyam nabhitavye nabhitavyāni
Instrumentalnabhitavyena nabhitavyābhyām nabhitavyaiḥ
Dativenabhitavyāya nabhitavyābhyām nabhitavyebhyaḥ
Ablativenabhitavyāt nabhitavyābhyām nabhitavyebhyaḥ
Genitivenabhitavyasya nabhitavyayoḥ nabhitavyānām
Locativenabhitavye nabhitavyayoḥ nabhitavyeṣu

Compound nabhitavya -

Adverb -nabhitavyam -nabhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria