Declension table of ?nabdhavatī

Deva

FeminineSingularDualPlural
Nominativenabdhavatī nabdhavatyau nabdhavatyaḥ
Vocativenabdhavati nabdhavatyau nabdhavatyaḥ
Accusativenabdhavatīm nabdhavatyau nabdhavatīḥ
Instrumentalnabdhavatyā nabdhavatībhyām nabdhavatībhiḥ
Dativenabdhavatyai nabdhavatībhyām nabdhavatībhyaḥ
Ablativenabdhavatyāḥ nabdhavatībhyām nabdhavatībhyaḥ
Genitivenabdhavatyāḥ nabdhavatyoḥ nabdhavatīnām
Locativenabdhavatyām nabdhavatyoḥ nabdhavatīṣu

Compound nabdhavati - nabdhavatī -

Adverb -nabdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria