Declension table of ?nabhanīya

Deva

MasculineSingularDualPlural
Nominativenabhanīyaḥ nabhanīyau nabhanīyāḥ
Vocativenabhanīya nabhanīyau nabhanīyāḥ
Accusativenabhanīyam nabhanīyau nabhanīyān
Instrumentalnabhanīyena nabhanīyābhyām nabhanīyaiḥ nabhanīyebhiḥ
Dativenabhanīyāya nabhanīyābhyām nabhanīyebhyaḥ
Ablativenabhanīyāt nabhanīyābhyām nabhanīyebhyaḥ
Genitivenabhanīyasya nabhanīyayoḥ nabhanīyānām
Locativenabhanīye nabhanīyayoḥ nabhanīyeṣu

Compound nabhanīya -

Adverb -nabhanīyam -nabhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria