Declension table of ?nabdha

Deva

MasculineSingularDualPlural
Nominativenabdhaḥ nabdhau nabdhāḥ
Vocativenabdha nabdhau nabdhāḥ
Accusativenabdham nabdhau nabdhān
Instrumentalnabdhena nabdhābhyām nabdhaiḥ nabdhebhiḥ
Dativenabdhāya nabdhābhyām nabdhebhyaḥ
Ablativenabdhāt nabdhābhyām nabdhebhyaḥ
Genitivenabdhasya nabdhayoḥ nabdhānām
Locativenabdhe nabdhayoḥ nabdheṣu

Compound nabdha -

Adverb -nabdham -nabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria