Conjugation tables of ?lāḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlāḍayāmi lāḍayāvaḥ lāḍayāmaḥ
Secondlāḍayasi lāḍayathaḥ lāḍayatha
Thirdlāḍayati lāḍayataḥ lāḍayanti


MiddleSingularDualPlural
Firstlāḍaye lāḍayāvahe lāḍayāmahe
Secondlāḍayase lāḍayethe lāḍayadhve
Thirdlāḍayate lāḍayete lāḍayante


PassiveSingularDualPlural
Firstlāḍye lāḍyāvahe lāḍyāmahe
Secondlāḍyase lāḍyethe lāḍyadhve
Thirdlāḍyate lāḍyete lāḍyante


Imperfect

ActiveSingularDualPlural
Firstalāḍayam alāḍayāva alāḍayāma
Secondalāḍayaḥ alāḍayatam alāḍayata
Thirdalāḍayat alāḍayatām alāḍayan


MiddleSingularDualPlural
Firstalāḍaye alāḍayāvahi alāḍayāmahi
Secondalāḍayathāḥ alāḍayethām alāḍayadhvam
Thirdalāḍayata alāḍayetām alāḍayanta


PassiveSingularDualPlural
Firstalāḍye alāḍyāvahi alāḍyāmahi
Secondalāḍyathāḥ alāḍyethām alāḍyadhvam
Thirdalāḍyata alāḍyetām alāḍyanta


Optative

ActiveSingularDualPlural
Firstlāḍayeyam lāḍayeva lāḍayema
Secondlāḍayeḥ lāḍayetam lāḍayeta
Thirdlāḍayet lāḍayetām lāḍayeyuḥ


MiddleSingularDualPlural
Firstlāḍayeya lāḍayevahi lāḍayemahi
Secondlāḍayethāḥ lāḍayeyāthām lāḍayedhvam
Thirdlāḍayeta lāḍayeyātām lāḍayeran


PassiveSingularDualPlural
Firstlāḍyeya lāḍyevahi lāḍyemahi
Secondlāḍyethāḥ lāḍyeyāthām lāḍyedhvam
Thirdlāḍyeta lāḍyeyātām lāḍyeran


Imperative

ActiveSingularDualPlural
Firstlāḍayāni lāḍayāva lāḍayāma
Secondlāḍaya lāḍayatam lāḍayata
Thirdlāḍayatu lāḍayatām lāḍayantu


MiddleSingularDualPlural
Firstlāḍayai lāḍayāvahai lāḍayāmahai
Secondlāḍayasva lāḍayethām lāḍayadhvam
Thirdlāḍayatām lāḍayetām lāḍayantām


PassiveSingularDualPlural
Firstlāḍyai lāḍyāvahai lāḍyāmahai
Secondlāḍyasva lāḍyethām lāḍyadhvam
Thirdlāḍyatām lāḍyetām lāḍyantām


Future

ActiveSingularDualPlural
Firstlāḍayiṣyāmi lāḍayiṣyāvaḥ lāḍayiṣyāmaḥ
Secondlāḍayiṣyasi lāḍayiṣyathaḥ lāḍayiṣyatha
Thirdlāḍayiṣyati lāḍayiṣyataḥ lāḍayiṣyanti


MiddleSingularDualPlural
Firstlāḍayiṣye lāḍayiṣyāvahe lāḍayiṣyāmahe
Secondlāḍayiṣyase lāḍayiṣyethe lāḍayiṣyadhve
Thirdlāḍayiṣyate lāḍayiṣyete lāḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlāḍayitāsmi lāḍayitāsvaḥ lāḍayitāsmaḥ
Secondlāḍayitāsi lāḍayitāsthaḥ lāḍayitāstha
Thirdlāḍayitā lāḍayitārau lāḍayitāraḥ

Participles

Past Passive Participle
lāḍita m. n. lāḍitā f.

Past Active Participle
lāḍitavat m. n. lāḍitavatī f.

Present Active Participle
lāḍayat m. n. lāḍayantī f.

Present Middle Participle
lāḍayamāna m. n. lāḍayamānā f.

Present Passive Participle
lāḍyamāna m. n. lāḍyamānā f.

Future Active Participle
lāḍayiṣyat m. n. lāḍayiṣyantī f.

Future Middle Participle
lāḍayiṣyamāṇa m. n. lāḍayiṣyamāṇā f.

Future Passive Participle
lāḍayitavya m. n. lāḍayitavyā f.

Future Passive Participle
lāḍya m. n. lāḍyā f.

Future Passive Participle
lāḍanīya m. n. lāḍanīyā f.

Indeclinable forms

Infinitive
lāḍayitum

Absolutive
lāḍayitvā

Absolutive
-lāḍya

Periphrastic Perfect
lāḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria