Declension table of ?lāḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelāḍayiṣyamāṇaḥ lāḍayiṣyamāṇau lāḍayiṣyamāṇāḥ
Vocativelāḍayiṣyamāṇa lāḍayiṣyamāṇau lāḍayiṣyamāṇāḥ
Accusativelāḍayiṣyamāṇam lāḍayiṣyamāṇau lāḍayiṣyamāṇān
Instrumentallāḍayiṣyamāṇena lāḍayiṣyamāṇābhyām lāḍayiṣyamāṇaiḥ lāḍayiṣyamāṇebhiḥ
Dativelāḍayiṣyamāṇāya lāḍayiṣyamāṇābhyām lāḍayiṣyamāṇebhyaḥ
Ablativelāḍayiṣyamāṇāt lāḍayiṣyamāṇābhyām lāḍayiṣyamāṇebhyaḥ
Genitivelāḍayiṣyamāṇasya lāḍayiṣyamāṇayoḥ lāḍayiṣyamāṇānām
Locativelāḍayiṣyamāṇe lāḍayiṣyamāṇayoḥ lāḍayiṣyamāṇeṣu

Compound lāḍayiṣyamāṇa -

Adverb -lāḍayiṣyamāṇam -lāḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria