Declension table of ?lāḍitā

Deva

FeminineSingularDualPlural
Nominativelāḍitā lāḍite lāḍitāḥ
Vocativelāḍite lāḍite lāḍitāḥ
Accusativelāḍitām lāḍite lāḍitāḥ
Instrumentallāḍitayā lāḍitābhyām lāḍitābhiḥ
Dativelāḍitāyai lāḍitābhyām lāḍitābhyaḥ
Ablativelāḍitāyāḥ lāḍitābhyām lāḍitābhyaḥ
Genitivelāḍitāyāḥ lāḍitayoḥ lāḍitānām
Locativelāḍitāyām lāḍitayoḥ lāḍitāsu

Adverb -lāḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria