Declension table of ?lāḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativelāḍayiṣyat lāḍayiṣyantī lāḍayiṣyatī lāḍayiṣyanti
Vocativelāḍayiṣyat lāḍayiṣyantī lāḍayiṣyatī lāḍayiṣyanti
Accusativelāḍayiṣyat lāḍayiṣyantī lāḍayiṣyatī lāḍayiṣyanti
Instrumentallāḍayiṣyatā lāḍayiṣyadbhyām lāḍayiṣyadbhiḥ
Dativelāḍayiṣyate lāḍayiṣyadbhyām lāḍayiṣyadbhyaḥ
Ablativelāḍayiṣyataḥ lāḍayiṣyadbhyām lāḍayiṣyadbhyaḥ
Genitivelāḍayiṣyataḥ lāḍayiṣyatoḥ lāḍayiṣyatām
Locativelāḍayiṣyati lāḍayiṣyatoḥ lāḍayiṣyatsu

Adverb -lāḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria