Declension table of ?lāḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelāḍayiṣyamāṇā lāḍayiṣyamāṇe lāḍayiṣyamāṇāḥ
Vocativelāḍayiṣyamāṇe lāḍayiṣyamāṇe lāḍayiṣyamāṇāḥ
Accusativelāḍayiṣyamāṇām lāḍayiṣyamāṇe lāḍayiṣyamāṇāḥ
Instrumentallāḍayiṣyamāṇayā lāḍayiṣyamāṇābhyām lāḍayiṣyamāṇābhiḥ
Dativelāḍayiṣyamāṇāyai lāḍayiṣyamāṇābhyām lāḍayiṣyamāṇābhyaḥ
Ablativelāḍayiṣyamāṇāyāḥ lāḍayiṣyamāṇābhyām lāḍayiṣyamāṇābhyaḥ
Genitivelāḍayiṣyamāṇāyāḥ lāḍayiṣyamāṇayoḥ lāḍayiṣyamāṇānām
Locativelāḍayiṣyamāṇāyām lāḍayiṣyamāṇayoḥ lāḍayiṣyamāṇāsu

Adverb -lāḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria