Declension table of ?lāḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelāḍayiṣyantī lāḍayiṣyantyau lāḍayiṣyantyaḥ
Vocativelāḍayiṣyanti lāḍayiṣyantyau lāḍayiṣyantyaḥ
Accusativelāḍayiṣyantīm lāḍayiṣyantyau lāḍayiṣyantīḥ
Instrumentallāḍayiṣyantyā lāḍayiṣyantībhyām lāḍayiṣyantībhiḥ
Dativelāḍayiṣyantyai lāḍayiṣyantībhyām lāḍayiṣyantībhyaḥ
Ablativelāḍayiṣyantyāḥ lāḍayiṣyantībhyām lāḍayiṣyantībhyaḥ
Genitivelāḍayiṣyantyāḥ lāḍayiṣyantyoḥ lāḍayiṣyantīnām
Locativelāḍayiṣyantyām lāḍayiṣyantyoḥ lāḍayiṣyantīṣu

Compound lāḍayiṣyanti - lāḍayiṣyantī -

Adverb -lāḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria