Declension table of ?lāḍayat

Deva

MasculineSingularDualPlural
Nominativelāḍayan lāḍayantau lāḍayantaḥ
Vocativelāḍayan lāḍayantau lāḍayantaḥ
Accusativelāḍayantam lāḍayantau lāḍayataḥ
Instrumentallāḍayatā lāḍayadbhyām lāḍayadbhiḥ
Dativelāḍayate lāḍayadbhyām lāḍayadbhyaḥ
Ablativelāḍayataḥ lāḍayadbhyām lāḍayadbhyaḥ
Genitivelāḍayataḥ lāḍayatoḥ lāḍayatām
Locativelāḍayati lāḍayatoḥ lāḍayatsu

Compound lāḍayat -

Adverb -lāḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria