Declension table of ?lāḍita

Deva

NeuterSingularDualPlural
Nominativelāḍitam lāḍite lāḍitāni
Vocativelāḍita lāḍite lāḍitāni
Accusativelāḍitam lāḍite lāḍitāni
Instrumentallāḍitena lāḍitābhyām lāḍitaiḥ
Dativelāḍitāya lāḍitābhyām lāḍitebhyaḥ
Ablativelāḍitāt lāḍitābhyām lāḍitebhyaḥ
Genitivelāḍitasya lāḍitayoḥ lāḍitānām
Locativelāḍite lāḍitayoḥ lāḍiteṣu

Compound lāḍita -

Adverb -lāḍitam -lāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria