Declension table of ?lāḍitavat

Deva

MasculineSingularDualPlural
Nominativelāḍitavān lāḍitavantau lāḍitavantaḥ
Vocativelāḍitavan lāḍitavantau lāḍitavantaḥ
Accusativelāḍitavantam lāḍitavantau lāḍitavataḥ
Instrumentallāḍitavatā lāḍitavadbhyām lāḍitavadbhiḥ
Dativelāḍitavate lāḍitavadbhyām lāḍitavadbhyaḥ
Ablativelāḍitavataḥ lāḍitavadbhyām lāḍitavadbhyaḥ
Genitivelāḍitavataḥ lāḍitavatoḥ lāḍitavatām
Locativelāḍitavati lāḍitavatoḥ lāḍitavatsu

Compound lāḍitavat -

Adverb -lāḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria