Declension table of ?lāḍayantī

Deva

FeminineSingularDualPlural
Nominativelāḍayantī lāḍayantyau lāḍayantyaḥ
Vocativelāḍayanti lāḍayantyau lāḍayantyaḥ
Accusativelāḍayantīm lāḍayantyau lāḍayantīḥ
Instrumentallāḍayantyā lāḍayantībhyām lāḍayantībhiḥ
Dativelāḍayantyai lāḍayantībhyām lāḍayantībhyaḥ
Ablativelāḍayantyāḥ lāḍayantībhyām lāḍayantībhyaḥ
Genitivelāḍayantyāḥ lāḍayantyoḥ lāḍayantīnām
Locativelāḍayantyām lāḍayantyoḥ lāḍayantīṣu

Compound lāḍayanti - lāḍayantī -

Adverb -lāḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria